रज्जु शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रज्जुः
रज्जू
रज्जवः
सम्बोधन
रज्जो
रज्जू
रज्जवः
द्वितीया
रज्जुम्
रज्जू
रज्जूः
तृतीया
रज्ज्वा
रज्जुभ्याम्
रज्जुभिः
चतुर्थी
रज्ज्वै / रज्जवे
रज्जुभ्याम्
रज्जुभ्यः
पञ्चमी
रज्ज्वाः / रज्जोः
रज्जुभ्याम्
रज्जुभ्यः
षष्ठी
रज्ज्वाः / रज्जोः
रज्ज्वोः
रज्जूनाम्
सप्तमी
रज्ज्वाम् / रज्जौ
रज्ज्वोः
रज्जुषु
 
एक
द्वि
बहु
प्रथमा
रज्जुः
रज्जू
रज्जवः
सम्बोधन
रज्जो
रज्जू
रज्जवः
द्वितीया
रज्जुम्
रज्जू
रज्जूः
तृतीया
रज्ज्वा
रज्जुभ्याम्
रज्जुभिः
चतुर्थी
रज्ज्वै / रज्जवे
रज्जुभ्याम्
रज्जुभ्यः
पञ्चमी
रज्ज्वाः / रज्जोः
रज्जुभ्याम्
रज्जुभ्यः
षष्ठी
रज्ज्वाः / रज्जोः
रज्ज्वोः
रज्जूनाम्
सप्तमी
रज्ज्वाम् / रज्जौ
रज्ज्वोः
रज्जुषु