रङ्गितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्गितृ
रङ्गितृणी
रङ्गितॄणि
सम्बोधन
रङ्गितः / रङ्गितृ
रङ्गितृणी
रङ्गितॄणि
द्वितीया
रङ्गितृ
रङ्गितृणी
रङ्गितॄणि
तृतीया
रङ्गित्रा / रङ्गितृणा
रङ्गितृभ्याम्
रङ्गितृभिः
चतुर्थी
रङ्गित्रे / रङ्गितृणे
रङ्गितृभ्याम्
रङ्गितृभ्यः
पञ्चमी
रङ्गितुः / रङ्गितृणः
रङ्गितृभ्याम्
रङ्गितृभ्यः
षष्ठी
रङ्गितुः / रङ्गितृणः
रङ्गित्रोः / रङ्गितृणोः
रङ्गितॄणाम्
सप्तमी
रङ्गितरि / रङ्गितृणि
रङ्गित्रोः / रङ्गितृणोः
रङ्गितृषु
 
एक
द्वि
बहु
प्रथमा
रङ्गितृ
रङ्गितृणी
रङ्गितॄणि
सम्बोधन
रङ्गितः / रङ्गितृ
रङ्गितृणी
रङ्गितॄणि
द्वितीया
रङ्गितृ
रङ्गितृणी
रङ्गितॄणि
तृतीया
रङ्गित्रा / रङ्गितृणा
रङ्गितृभ्याम्
रङ्गितृभिः
चतुर्थी
रङ्गित्रे / रङ्गितृणे
रङ्गितृभ्याम्
रङ्गितृभ्यः
पञ्चमी
रङ्गितुः / रङ्गितृणः
रङ्गितृभ्याम्
रङ्गितृभ्यः
षष्ठी
रङ्गितुः / रङ्गितृणः
रङ्गित्रोः / रङ्गितृणोः
रङ्गितॄणाम्
सप्तमी
रङ्गितरि / रङ्गितृणि
रङ्गित्रोः / रङ्गितृणोः
रङ्गितृषु


अन्याः