रङ्गत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्गत् / रङ्गद्
रङ्गन्ती
रङ्गन्ति
सम्बोधन
रङ्गत् / रङ्गद्
रङ्गन्ती
रङ्गन्ति
द्वितीया
रङ्गत् / रङ्गद्
रङ्गन्ती
रङ्गन्ति
तृतीया
रङ्गता
रङ्गद्भ्याम्
रङ्गद्भिः
चतुर्थी
रङ्गते
रङ्गद्भ्याम्
रङ्गद्भ्यः
पञ्चमी
रङ्गतः
रङ्गद्भ्याम्
रङ्गद्भ्यः
षष्ठी
रङ्गतः
रङ्गतोः
रङ्गताम्
सप्तमी
रङ्गति
रङ्गतोः
रङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
रङ्गत् / रङ्गद्
रङ्गन्ती
रङ्गन्ति
सम्बोधन
रङ्गत् / रङ्गद्
रङ्गन्ती
रङ्गन्ति
द्वितीया
रङ्गत् / रङ्गद्
रङ्गन्ती
रङ्गन्ति
तृतीया
रङ्गता
रङ्गद्भ्याम्
रङ्गद्भिः
चतुर्थी
रङ्गते
रङ्गद्भ्याम्
रङ्गद्भ्यः
पञ्चमी
रङ्गतः
रङ्गद्भ्याम्
रङ्गद्भ्यः
षष्ठी
रङ्गतः
रङ्गतोः
रङ्गताम्
सप्तमी
रङ्गति
रङ्गतोः
रङ्गत्सु


अन्याः