रङ्गक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्गकः
रङ्गकौ
रङ्गकाः
सम्बोधन
रङ्गक
रङ्गकौ
रङ्गकाः
द्वितीया
रङ्गकम्
रङ्गकौ
रङ्गकान्
तृतीया
रङ्गकेण
रङ्गकाभ्याम्
रङ्गकैः
चतुर्थी
रङ्गकाय
रङ्गकाभ्याम्
रङ्गकेभ्यः
पञ्चमी
रङ्गकात् / रङ्गकाद्
रङ्गकाभ्याम्
रङ्गकेभ्यः
षष्ठी
रङ्गकस्य
रङ्गकयोः
रङ्गकाणाम्
सप्तमी
रङ्गके
रङ्गकयोः
रङ्गकेषु
 
एक
द्वि
बहु
प्रथमा
रङ्गकः
रङ्गकौ
रङ्गकाः
सम्बोधन
रङ्गक
रङ्गकौ
रङ्गकाः
द्वितीया
रङ्गकम्
रङ्गकौ
रङ्गकान्
तृतीया
रङ्गकेण
रङ्गकाभ्याम्
रङ्गकैः
चतुर्थी
रङ्गकाय
रङ्गकाभ्याम्
रङ्गकेभ्यः
पञ्चमी
रङ्गकात् / रङ्गकाद्
रङ्गकाभ्याम्
रङ्गकेभ्यः
षष्ठी
रङ्गकस्य
रङ्गकयोः
रङ्गकाणाम्
सप्तमी
रङ्गके
रङ्गकयोः
रङ्गकेषु


अन्याः