रंजन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रंजनः
रंजनौ
रंजनाः
सम्बोधन
रंजन
रंजनौ
रंजनाः
द्वितीया
रंजनम्
रंजनौ
रंजनान्
तृतीया
रंजनेन
रंजनाभ्याम्
रंजनैः
चतुर्थी
रंजनाय
रंजनाभ्याम्
रंजनेभ्यः
पञ्चमी
रंजनात् / रंजनाद्
रंजनाभ्याम्
रंजनेभ्यः
षष्ठी
रंजनस्य
रंजनयोः
रंजनानाम्
सप्तमी
रंजने
रंजनयोः
रंजनेषु
 
एक
द्वि
बहु
प्रथमा
रंजनः
रंजनौ
रंजनाः
सम्बोधन
रंजन
रंजनौ
रंजनाः
द्वितीया
रंजनम्
रंजनौ
रंजनान्
तृतीया
रंजनेन
रंजनाभ्याम्
रंजनैः
चतुर्थी
रंजनाय
रंजनाभ्याम्
रंजनेभ्यः
पञ्चमी
रंजनात् / रंजनाद्
रंजनाभ्याम्
रंजनेभ्यः
षष्ठी
रंजनस्य
रंजनयोः
रंजनानाम्
सप्तमी
रंजने
रंजनयोः
रंजनेषु


अन्याः