यत्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यत्तवत् / यत्तवद्
यत्तवती
यत्तवन्ति
सम्बोधन
यत्तवत् / यत्तवद्
यत्तवती
यत्तवन्ति
द्वितीया
यत्तवत् / यत्तवद्
यत्तवती
यत्तवन्ति
तृतीया
यत्तवता
यत्तवद्भ्याम्
यत्तवद्भिः
चतुर्थी
यत्तवते
यत्तवद्भ्याम्
यत्तवद्भ्यः
पञ्चमी
यत्तवतः
यत्तवद्भ्याम्
यत्तवद्भ्यः
षष्ठी
यत्तवतः
यत्तवतोः
यत्तवताम्
सप्तमी
यत्तवति
यत्तवतोः
यत्तवत्सु
 
एक
द्वि
बहु
प्रथमा
यत्तवत् / यत्तवद्
यत्तवती
यत्तवन्ति
सम्बोधन
यत्तवत् / यत्तवद्
यत्तवती
यत्तवन्ति
द्वितीया
यत्तवत् / यत्तवद्
यत्तवती
यत्तवन्ति
तृतीया
यत्तवता
यत्तवद्भ्याम्
यत्तवद्भिः
चतुर्थी
यत्तवते
यत्तवद्भ्याम्
यत्तवद्भ्यः
पञ्चमी
यत्तवतः
यत्तवद्भ्याम्
यत्तवद्भ्यः
षष्ठी
यत्तवतः
यत्तवतोः
यत्तवताम्
सप्तमी
यत्तवति
यत्तवतोः
यत्तवत्सु


अन्याः