यज्वन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यज्वा
यज्वानौ
यज्वानः
सम्बोधन
यज्वन्
यज्वानौ
यज्वानः
द्वितीया
यज्वानम्
यज्वानौ
यज्वनः
तृतीया
यज्वना
यज्वभ्याम्
यज्वभिः
चतुर्थी
यज्वने
यज्वभ्याम्
यज्वभ्यः
पञ्चमी
यज्वनः
यज्वभ्याम्
यज्वभ्यः
षष्ठी
यज्वनः
यज्वनोः
यज्वनाम्
सप्तमी
यज्वनि
यज्वनोः
यज्वसु
 
एक
द्वि
बहु
प्रथमा
यज्वा
यज्वानौ
यज्वानः
सम्बोधन
यज्वन्
यज्वानौ
यज्वानः
द्वितीया
यज्वानम्
यज्वानौ
यज्वनः
तृतीया
यज्वना
यज्वभ्याम्
यज्वभिः
चतुर्थी
यज्वने
यज्वभ्याम्
यज्वभ्यः
पञ्चमी
यज्वनः
यज्वभ्याम्
यज्वभ्यः
षष्ठी
यज्वनः
यज्वनोः
यज्वनाम्
सप्तमी
यज्वनि
यज्वनोः
यज्वसु