मोह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मोहः
मोहौ
मोहाः
सम्बोधन
मोह
मोहौ
मोहाः
द्वितीया
मोहम्
मोहौ
मोहान्
तृतीया
मोहेन
मोहाभ्याम्
मोहैः
चतुर्थी
मोहाय
मोहाभ्याम्
मोहेभ्यः
पञ्चमी
मोहात् / मोहाद्
मोहाभ्याम्
मोहेभ्यः
षष्ठी
मोहस्य
मोहयोः
मोहानाम्
सप्तमी
मोहे
मोहयोः
मोहेषु
 
एक
द्वि
बहु
प्रथमा
मोहः
मोहौ
मोहाः
सम्बोधन
मोह
मोहौ
मोहाः
द्वितीया
मोहम्
मोहौ
मोहान्
तृतीया
मोहेन
मोहाभ्याम्
मोहैः
चतुर्थी
मोहाय
मोहाभ्याम्
मोहेभ्यः
पञ्चमी
मोहात् / मोहाद्
मोहाभ्याम्
मोहेभ्यः
षष्ठी
मोहस्य
मोहयोः
मोहानाम्
सप्तमी
मोहे
मोहयोः
मोहेषु