मेध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेधः
मेधौ
मेधाः
सम्बोधन
मेध
मेधौ
मेधाः
द्वितीया
मेधम्
मेधौ
मेधान्
तृतीया
मेधेन
मेधाभ्याम्
मेधैः
चतुर्थी
मेधाय
मेधाभ्याम्
मेधेभ्यः
पञ्चमी
मेधात् / मेधाद्
मेधाभ्याम्
मेधेभ्यः
षष्ठी
मेधस्य
मेधयोः
मेधानाम्
सप्तमी
मेधे
मेधयोः
मेधेषु
 
एक
द्वि
बहु
प्रथमा
मेधः
मेधौ
मेधाः
सम्बोधन
मेध
मेधौ
मेधाः
द्वितीया
मेधम्
मेधौ
मेधान्
तृतीया
मेधेन
मेधाभ्याम्
मेधैः
चतुर्थी
मेधाय
मेधाभ्याम्
मेधेभ्यः
पञ्चमी
मेधात् / मेधाद्
मेधाभ्याम्
मेधेभ्यः
षष्ठी
मेधस्य
मेधयोः
मेधानाम्
सप्तमी
मेधे
मेधयोः
मेधेषु


अन्याः