मेढव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेढव्यः
मेढव्यौ
मेढव्याः
सम्बोधन
मेढव्य
मेढव्यौ
मेढव्याः
द्वितीया
मेढव्यम्
मेढव्यौ
मेढव्यान्
तृतीया
मेढव्येन
मेढव्याभ्याम्
मेढव्यैः
चतुर्थी
मेढव्याय
मेढव्याभ्याम्
मेढव्येभ्यः
पञ्चमी
मेढव्यात् / मेढव्याद्
मेढव्याभ्याम्
मेढव्येभ्यः
षष्ठी
मेढव्यस्य
मेढव्ययोः
मेढव्यानाम्
सप्तमी
मेढव्ये
मेढव्ययोः
मेढव्येषु
 
एक
द्वि
बहु
प्रथमा
मेढव्यः
मेढव्यौ
मेढव्याः
सम्बोधन
मेढव्य
मेढव्यौ
मेढव्याः
द्वितीया
मेढव्यम्
मेढव्यौ
मेढव्यान्
तृतीया
मेढव्येन
मेढव्याभ्याम्
मेढव्यैः
चतुर्थी
मेढव्याय
मेढव्याभ्याम्
मेढव्येभ्यः
पञ्चमी
मेढव्यात् / मेढव्याद्
मेढव्याभ्याम्
मेढव्येभ्यः
षष्ठी
मेढव्यस्य
मेढव्ययोः
मेढव्यानाम्
सप्तमी
मेढव्ये
मेढव्ययोः
मेढव्येषु


अन्याः