मेच्छितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेच्छितव्यः
मेच्छितव्यौ
मेच्छितव्याः
सम्बोधन
मेच्छितव्य
मेच्छितव्यौ
मेच्छितव्याः
द्वितीया
मेच्छितव्यम्
मेच्छितव्यौ
मेच्छितव्यान्
तृतीया
मेच्छितव्येन
मेच्छितव्याभ्याम्
मेच्छितव्यैः
चतुर्थी
मेच्छितव्याय
मेच्छितव्याभ्याम्
मेच्छितव्येभ्यः
पञ्चमी
मेच्छितव्यात् / मेच्छितव्याद्
मेच्छितव्याभ्याम्
मेच्छितव्येभ्यः
षष्ठी
मेच्छितव्यस्य
मेच्छितव्ययोः
मेच्छितव्यानाम्
सप्तमी
मेच्छितव्ये
मेच्छितव्ययोः
मेच्छितव्येषु
 
एक
द्वि
बहु
प्रथमा
मेच्छितव्यः
मेच्छितव्यौ
मेच्छितव्याः
सम्बोधन
मेच्छितव्य
मेच्छितव्यौ
मेच्छितव्याः
द्वितीया
मेच्छितव्यम्
मेच्छितव्यौ
मेच्छितव्यान्
तृतीया
मेच्छितव्येन
मेच्छितव्याभ्याम्
मेच्छितव्यैः
चतुर्थी
मेच्छितव्याय
मेच्छितव्याभ्याम्
मेच्छितव्येभ्यः
पञ्चमी
मेच्छितव्यात् / मेच्छितव्याद्
मेच्छितव्याभ्याम्
मेच्छितव्येभ्यः
षष्ठी
मेच्छितव्यस्य
मेच्छितव्ययोः
मेच्छितव्यानाम्
सप्तमी
मेच्छितव्ये
मेच्छितव्ययोः
मेच्छितव्येषु


अन्याः