मृक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृक्षितव्यः
मृक्षितव्यौ
मृक्षितव्याः
सम्बोधन
मृक्षितव्य
मृक्षितव्यौ
मृक्षितव्याः
द्वितीया
मृक्षितव्यम्
मृक्षितव्यौ
मृक्षितव्यान्
तृतीया
मृक्षितव्येन
मृक्षितव्याभ्याम्
मृक्षितव्यैः
चतुर्थी
मृक्षितव्याय
मृक्षितव्याभ्याम्
मृक्षितव्येभ्यः
पञ्चमी
मृक्षितव्यात् / मृक्षितव्याद्
मृक्षितव्याभ्याम्
मृक्षितव्येभ्यः
षष्ठी
मृक्षितव्यस्य
मृक्षितव्ययोः
मृक्षितव्यानाम्
सप्तमी
मृक्षितव्ये
मृक्षितव्ययोः
मृक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
मृक्षितव्यः
मृक्षितव्यौ
मृक्षितव्याः
सम्बोधन
मृक्षितव्य
मृक्षितव्यौ
मृक्षितव्याः
द्वितीया
मृक्षितव्यम्
मृक्षितव्यौ
मृक्षितव्यान्
तृतीया
मृक्षितव्येन
मृक्षितव्याभ्याम्
मृक्षितव्यैः
चतुर्थी
मृक्षितव्याय
मृक्षितव्याभ्याम्
मृक्षितव्येभ्यः
पञ्चमी
मृक्षितव्यात् / मृक्षितव्याद्
मृक्षितव्याभ्याम्
मृक्षितव्येभ्यः
षष्ठी
मृक्षितव्यस्य
मृक्षितव्ययोः
मृक्षितव्यानाम्
सप्तमी
मृक्षितव्ये
मृक्षितव्ययोः
मृक्षितव्येषु


अन्याः