मुञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुञ्जकः
मुञ्जकौ
मुञ्जकाः
सम्बोधन
मुञ्जक
मुञ्जकौ
मुञ्जकाः
द्वितीया
मुञ्जकम्
मुञ्जकौ
मुञ्जकान्
तृतीया
मुञ्जकेन
मुञ्जकाभ्याम्
मुञ्जकैः
चतुर्थी
मुञ्जकाय
मुञ्जकाभ्याम्
मुञ्जकेभ्यः
पञ्चमी
मुञ्जकात् / मुञ्जकाद्
मुञ्जकाभ्याम्
मुञ्जकेभ्यः
षष्ठी
मुञ्जकस्य
मुञ्जकयोः
मुञ्जकानाम्
सप्तमी
मुञ्जके
मुञ्जकयोः
मुञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
मुञ्जकः
मुञ्जकौ
मुञ्जकाः
सम्बोधन
मुञ्जक
मुञ्जकौ
मुञ्जकाः
द्वितीया
मुञ्जकम्
मुञ्जकौ
मुञ्जकान्
तृतीया
मुञ्जकेन
मुञ्जकाभ्याम्
मुञ्जकैः
चतुर्थी
मुञ्जकाय
मुञ्जकाभ्याम्
मुञ्जकेभ्यः
पञ्चमी
मुञ्जकात् / मुञ्जकाद्
मुञ्जकाभ्याम्
मुञ्जकेभ्यः
षष्ठी
मुञ्जकस्य
मुञ्जकयोः
मुञ्जकानाम्
सप्तमी
मुञ्जके
मुञ्जकयोः
मुञ्जकेषु


अन्याः