मुच्यित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुच्यितः
मुच्यितौ
मुच्यिताः
सम्बोधन
मुच्यित
मुच्यितौ
मुच्यिताः
द्वितीया
मुच्यितम्
मुच्यितौ
मुच्यितान्
तृतीया
मुच्यितेन
मुच्यिताभ्याम्
मुच्यितैः
चतुर्थी
मुच्यिताय
मुच्यिताभ्याम्
मुच्यितेभ्यः
पञ्चमी
मुच्यितात् / मुच्यिताद्
मुच्यिताभ्याम्
मुच्यितेभ्यः
षष्ठी
मुच्यितस्य
मुच्यितयोः
मुच्यितानाम्
सप्तमी
मुच्यिते
मुच्यितयोः
मुच्यितेषु
 
एक
द्वि
बहु
प्रथमा
मुच्यितः
मुच्यितौ
मुच्यिताः
सम्बोधन
मुच्यित
मुच्यितौ
मुच्यिताः
द्वितीया
मुच्यितम्
मुच्यितौ
मुच्यितान्
तृतीया
मुच्यितेन
मुच्यिताभ्याम्
मुच्यितैः
चतुर्थी
मुच्यिताय
मुच्यिताभ्याम्
मुच्यितेभ्यः
पञ्चमी
मुच्यितात् / मुच्यिताद्
मुच्यिताभ्याम्
मुच्यितेभ्यः
षष्ठी
मुच्यितस्य
मुच्यितयोः
मुच्यितानाम्
सप्तमी
मुच्यिते
मुच्यितयोः
मुच्यितेषु


अन्याः