मार्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मार्जितव्यः
मार्जितव्यौ
मार्जितव्याः
सम्बोधन
मार्जितव्य
मार्जितव्यौ
मार्जितव्याः
द्वितीया
मार्जितव्यम्
मार्जितव्यौ
मार्जितव्यान्
तृतीया
मार्जितव्येन
मार्जितव्याभ्याम्
मार्जितव्यैः
चतुर्थी
मार्जितव्याय
मार्जितव्याभ्याम्
मार्जितव्येभ्यः
पञ्चमी
मार्जितव्यात् / मार्जितव्याद्
मार्जितव्याभ्याम्
मार्जितव्येभ्यः
षष्ठी
मार्जितव्यस्य
मार्जितव्ययोः
मार्जितव्यानाम्
सप्तमी
मार्जितव्ये
मार्जितव्ययोः
मार्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
मार्जितव्यः
मार्जितव्यौ
मार्जितव्याः
सम्बोधन
मार्जितव्य
मार्जितव्यौ
मार्जितव्याः
द्वितीया
मार्जितव्यम्
मार्जितव्यौ
मार्जितव्यान्
तृतीया
मार्जितव्येन
मार्जितव्याभ्याम्
मार्जितव्यैः
चतुर्थी
मार्जितव्याय
मार्जितव्याभ्याम्
मार्जितव्येभ्यः
पञ्चमी
मार्जितव्यात् / मार्जितव्याद्
मार्जितव्याभ्याम्
मार्जितव्येभ्यः
षष्ठी
मार्जितव्यस्य
मार्जितव्ययोः
मार्जितव्यानाम्
सप्तमी
मार्जितव्ये
मार्जितव्ययोः
मार्जितव्येषु


अन्याः