महिष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महिषः
महिषौ
महिषाः
सम्बोधन
महिष
महिषौ
महिषाः
द्वितीया
महिषम्
महिषौ
महिषान्
तृतीया
महिषेण
महिषाभ्याम्
महिषैः
चतुर्थी
महिषाय
महिषाभ्याम्
महिषेभ्यः
पञ्चमी
महिषात् / महिषाद्
महिषाभ्याम्
महिषेभ्यः
षष्ठी
महिषस्य
महिषयोः
महिषाणाम्
सप्तमी
महिषे
महिषयोः
महिषेषु
 
एक
द्वि
बहु
प्रथमा
महिषः
महिषौ
महिषाः
सम्बोधन
महिष
महिषौ
महिषाः
द्वितीया
महिषम्
महिषौ
महिषान्
तृतीया
महिषेण
महिषाभ्याम्
महिषैः
चतुर्थी
महिषाय
महिषाभ्याम्
महिषेभ्यः
पञ्चमी
महिषात् / महिषाद्
महिषाभ्याम्
महिषेभ्यः
षष्ठी
महिषस्य
महिषयोः
महिषाणाम्
सप्तमी
महिषे
महिषयोः
महिषेषु


अन्याः