मस्कित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मस्कित्री
मस्कित्र्यौ
मस्कित्र्यः
सम्बोधन
मस्कित्रि
मस्कित्र्यौ
मस्कित्र्यः
द्वितीया
मस्कित्रीम्
मस्कित्र्यौ
मस्कित्रीः
तृतीया
मस्कित्र्या
मस्कित्रीभ्याम्
मस्कित्रीभिः
चतुर्थी
मस्कित्र्यै
मस्कित्रीभ्याम्
मस्कित्रीभ्यः
पञ्चमी
मस्कित्र्याः
मस्कित्रीभ्याम्
मस्कित्रीभ्यः
षष्ठी
मस्कित्र्याः
मस्कित्र्योः
मस्कित्रीणाम्
सप्तमी
मस्कित्र्याम्
मस्कित्र्योः
मस्कित्रीषु
 
एक
द्वि
बहु
प्रथमा
मस्कित्री
मस्कित्र्यौ
मस्कित्र्यः
सम्बोधन
मस्कित्रि
मस्कित्र्यौ
मस्कित्र्यः
द्वितीया
मस्कित्रीम्
मस्कित्र्यौ
मस्कित्रीः
तृतीया
मस्कित्र्या
मस्कित्रीभ्याम्
मस्कित्रीभिः
चतुर्थी
मस्कित्र्यै
मस्कित्रीभ्याम्
मस्कित्रीभ्यः
पञ्चमी
मस्कित्र्याः
मस्कित्रीभ्याम्
मस्कित्रीभ्यः
षष्ठी
मस्कित्र्याः
मस्कित्र्योः
मस्कित्रीणाम्
सप्तमी
मस्कित्र्याम्
मस्कित्र्योः
मस्कित्रीषु


अन्याः