मशक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मशकः
मशकौ
मशकाः
सम्बोधन
मशक
मशकौ
मशकाः
द्वितीया
मशकम्
मशकौ
मशकान्
तृतीया
मशकेन
मशकाभ्याम्
मशकैः
चतुर्थी
मशकाय
मशकाभ्याम्
मशकेभ्यः
पञ्चमी
मशकात् / मशकाद्
मशकाभ्याम्
मशकेभ्यः
षष्ठी
मशकस्य
मशकयोः
मशकानाम्
सप्तमी
मशके
मशकयोः
मशकेषु
 
एक
द्वि
बहु
प्रथमा
मशकः
मशकौ
मशकाः
सम्बोधन
मशक
मशकौ
मशकाः
द्वितीया
मशकम्
मशकौ
मशकान्
तृतीया
मशकेन
मशकाभ्याम्
मशकैः
चतुर्थी
मशकाय
मशकाभ्याम्
मशकेभ्यः
पञ्चमी
मशकात् / मशकाद्
मशकाभ्याम्
मशकेभ्यः
षष्ठी
मशकस्य
मशकयोः
मशकानाम्
सप्तमी
मशके
मशकयोः
मशकेषु