मर्धमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्धमानः
मर्धमानौ
मर्धमानाः
सम्बोधन
मर्धमान
मर्धमानौ
मर्धमानाः
द्वितीया
मर्धमानम्
मर्धमानौ
मर्धमानान्
तृतीया
मर्धमानेन
मर्धमानाभ्याम्
मर्धमानैः
चतुर्थी
मर्धमानाय
मर्धमानाभ्याम्
मर्धमानेभ्यः
पञ्चमी
मर्धमानात् / मर्धमानाद्
मर्धमानाभ्याम्
मर्धमानेभ्यः
षष्ठी
मर्धमानस्य
मर्धमानयोः
मर्धमानानाम्
सप्तमी
मर्धमाने
मर्धमानयोः
मर्धमानेषु
 
एक
द्वि
बहु
प्रथमा
मर्धमानः
मर्धमानौ
मर्धमानाः
सम्बोधन
मर्धमान
मर्धमानौ
मर्धमानाः
द्वितीया
मर्धमानम्
मर्धमानौ
मर्धमानान्
तृतीया
मर्धमानेन
मर्धमानाभ्याम्
मर्धमानैः
चतुर्थी
मर्धमानाय
मर्धमानाभ्याम्
मर्धमानेभ्यः
पञ्चमी
मर्धमानात् / मर्धमानाद्
मर्धमानाभ्याम्
मर्धमानेभ्यः
षष्ठी
मर्धमानस्य
मर्धमानयोः
मर्धमानानाम्
सप्तमी
मर्धमाने
मर्धमानयोः
मर्धमानेषु


अन्याः