मर्चनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्चनीयः
मर्चनीयौ
मर्चनीयाः
सम्बोधन
मर्चनीय
मर्चनीयौ
मर्चनीयाः
द्वितीया
मर्चनीयम्
मर्चनीयौ
मर्चनीयान्
तृतीया
मर्चनीयेन
मर्चनीयाभ्याम्
मर्चनीयैः
चतुर्थी
मर्चनीयाय
मर्चनीयाभ्याम्
मर्चनीयेभ्यः
पञ्चमी
मर्चनीयात् / मर्चनीयाद्
मर्चनीयाभ्याम्
मर्चनीयेभ्यः
षष्ठी
मर्चनीयस्य
मर्चनीययोः
मर्चनीयानाम्
सप्तमी
मर्चनीये
मर्चनीययोः
मर्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
मर्चनीयः
मर्चनीयौ
मर्चनीयाः
सम्बोधन
मर्चनीय
मर्चनीयौ
मर्चनीयाः
द्वितीया
मर्चनीयम्
मर्चनीयौ
मर्चनीयान्
तृतीया
मर्चनीयेन
मर्चनीयाभ्याम्
मर्चनीयैः
चतुर्थी
मर्चनीयाय
मर्चनीयाभ्याम्
मर्चनीयेभ्यः
पञ्चमी
मर्चनीयात् / मर्चनीयाद्
मर्चनीयाभ्याम्
मर्चनीयेभ्यः
षष्ठी
मर्चनीयस्य
मर्चनीययोः
मर्चनीयानाम्
सप्तमी
मर्चनीये
मर्चनीययोः
मर्चनीयेषु


अन्याः