मरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मरितव्यः
मरितव्यौ
मरितव्याः
सम्बोधन
मरितव्य
मरितव्यौ
मरितव्याः
द्वितीया
मरितव्यम्
मरितव्यौ
मरितव्यान्
तृतीया
मरितव्येन
मरितव्याभ्याम्
मरितव्यैः
चतुर्थी
मरितव्याय
मरितव्याभ्याम्
मरितव्येभ्यः
पञ्चमी
मरितव्यात् / मरितव्याद्
मरितव्याभ्याम्
मरितव्येभ्यः
षष्ठी
मरितव्यस्य
मरितव्ययोः
मरितव्यानाम्
सप्तमी
मरितव्ये
मरितव्ययोः
मरितव्येषु
 
एक
द्वि
बहु
प्रथमा
मरितव्यः
मरितव्यौ
मरितव्याः
सम्बोधन
मरितव्य
मरितव्यौ
मरितव्याः
द्वितीया
मरितव्यम्
मरितव्यौ
मरितव्यान्
तृतीया
मरितव्येन
मरितव्याभ्याम्
मरितव्यैः
चतुर्थी
मरितव्याय
मरितव्याभ्याम्
मरितव्येभ्यः
पञ्चमी
मरितव्यात् / मरितव्याद्
मरितव्याभ्याम्
मरितव्येभ्यः
षष्ठी
मरितव्यस्य
मरितव्ययोः
मरितव्यानाम्
सप्तमी
मरितव्ये
मरितव्ययोः
मरितव्येषु


अन्याः