मयूख शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मयूखः
मयूखौ
मयूखाः
सम्बोधन
मयूख
मयूखौ
मयूखाः
द्वितीया
मयूखम्
मयूखौ
मयूखान्
तृतीया
मयूखेन
मयूखाभ्याम्
मयूखैः
चतुर्थी
मयूखाय
मयूखाभ्याम्
मयूखेभ्यः
पञ्चमी
मयूखात् / मयूखाद्
मयूखाभ्याम्
मयूखेभ्यः
षष्ठी
मयूखस्य
मयूखयोः
मयूखानाम्
सप्तमी
मयूखे
मयूखयोः
मयूखेषु
 
एक
द्वि
बहु
प्रथमा
मयूखः
मयूखौ
मयूखाः
सम्बोधन
मयूख
मयूखौ
मयूखाः
द्वितीया
मयूखम्
मयूखौ
मयूखान्
तृतीया
मयूखेन
मयूखाभ्याम्
मयूखैः
चतुर्थी
मयूखाय
मयूखाभ्याम्
मयूखेभ्यः
पञ्चमी
मयूखात् / मयूखाद्
मयूखाभ्याम्
मयूखेभ्यः
षष्ठी
मयूखस्य
मयूखयोः
मयूखानाम्
सप्तमी
मयूखे
मयूखयोः
मयूखेषु