मयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मयितव्यः
मयितव्यौ
मयितव्याः
सम्बोधन
मयितव्य
मयितव्यौ
मयितव्याः
द्वितीया
मयितव्यम्
मयितव्यौ
मयितव्यान्
तृतीया
मयितव्येन
मयितव्याभ्याम्
मयितव्यैः
चतुर्थी
मयितव्याय
मयितव्याभ्याम्
मयितव्येभ्यः
पञ्चमी
मयितव्यात् / मयितव्याद्
मयितव्याभ्याम्
मयितव्येभ्यः
षष्ठी
मयितव्यस्य
मयितव्ययोः
मयितव्यानाम्
सप्तमी
मयितव्ये
मयितव्ययोः
मयितव्येषु
 
एक
द्वि
बहु
प्रथमा
मयितव्यः
मयितव्यौ
मयितव्याः
सम्बोधन
मयितव्य
मयितव्यौ
मयितव्याः
द्वितीया
मयितव्यम्
मयितव्यौ
मयितव्यान्
तृतीया
मयितव्येन
मयितव्याभ्याम्
मयितव्यैः
चतुर्थी
मयितव्याय
मयितव्याभ्याम्
मयितव्येभ्यः
पञ्चमी
मयितव्यात् / मयितव्याद्
मयितव्याभ्याम्
मयितव्येभ्यः
षष्ठी
मयितव्यस्य
मयितव्ययोः
मयितव्यानाम्
सप्तमी
मयितव्ये
मयितव्ययोः
मयितव्येषु


अन्याः