मभ्रित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मभ्रितः
मभ्रितौ
मभ्रिताः
सम्बोधन
मभ्रित
मभ्रितौ
मभ्रिताः
द्वितीया
मभ्रितम्
मभ्रितौ
मभ्रितान्
तृतीया
मभ्रितेन
मभ्रिताभ्याम्
मभ्रितैः
चतुर्थी
मभ्रिताय
मभ्रिताभ्याम्
मभ्रितेभ्यः
पञ्चमी
मभ्रितात् / मभ्रिताद्
मभ्रिताभ्याम्
मभ्रितेभ्यः
षष्ठी
मभ्रितस्य
मभ्रितयोः
मभ्रितानाम्
सप्तमी
मभ्रिते
मभ्रितयोः
मभ्रितेषु
 
एक
द्वि
बहु
प्रथमा
मभ्रितः
मभ्रितौ
मभ्रिताः
सम्बोधन
मभ्रित
मभ्रितौ
मभ्रिताः
द्वितीया
मभ्रितम्
मभ्रितौ
मभ्रितान्
तृतीया
मभ्रितेन
मभ्रिताभ्याम्
मभ्रितैः
चतुर्थी
मभ्रिताय
मभ्रिताभ्याम्
मभ्रितेभ्यः
पञ्चमी
मभ्रितात् / मभ्रिताद्
मभ्रिताभ्याम्
मभ्रितेभ्यः
षष्ठी
मभ्रितस्य
मभ्रितयोः
मभ्रितानाम्
सप्तमी
मभ्रिते
मभ्रितयोः
मभ्रितेषु


अन्याः