मभ्रणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मभ्रणीयः
मभ्रणीयौ
मभ्रणीयाः
सम्बोधन
मभ्रणीय
मभ्रणीयौ
मभ्रणीयाः
द्वितीया
मभ्रणीयम्
मभ्रणीयौ
मभ्रणीयान्
तृतीया
मभ्रणीयेन
मभ्रणीयाभ्याम्
मभ्रणीयैः
चतुर्थी
मभ्रणीयाय
मभ्रणीयाभ्याम्
मभ्रणीयेभ्यः
पञ्चमी
मभ्रणीयात् / मभ्रणीयाद्
मभ्रणीयाभ्याम्
मभ्रणीयेभ्यः
षष्ठी
मभ्रणीयस्य
मभ्रणीययोः
मभ्रणीयानाम्
सप्तमी
मभ्रणीये
मभ्रणीययोः
मभ्रणीयेषु
 
एक
द्वि
बहु
प्रथमा
मभ्रणीयः
मभ्रणीयौ
मभ्रणीयाः
सम्बोधन
मभ्रणीय
मभ्रणीयौ
मभ्रणीयाः
द्वितीया
मभ्रणीयम्
मभ्रणीयौ
मभ्रणीयान्
तृतीया
मभ्रणीयेन
मभ्रणीयाभ्याम्
मभ्रणीयैः
चतुर्थी
मभ्रणीयाय
मभ्रणीयाभ्याम्
मभ्रणीयेभ्यः
पञ्चमी
मभ्रणीयात् / मभ्रणीयाद्
मभ्रणीयाभ्याम्
मभ्रणीयेभ्यः
षष्ठी
मभ्रणीयस्य
मभ्रणीययोः
मभ्रणीयानाम्
सप्तमी
मभ्रणीये
मभ्रणीययोः
मभ्रणीयेषु


अन्याः