मन्यमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्यमानः
मन्यमानौ
मन्यमानाः
सम्बोधन
मन्यमान
मन्यमानौ
मन्यमानाः
द्वितीया
मन्यमानम्
मन्यमानौ
मन्यमानान्
तृतीया
मन्यमानेन
मन्यमानाभ्याम्
मन्यमानैः
चतुर्थी
मन्यमानाय
मन्यमानाभ्याम्
मन्यमानेभ्यः
पञ्चमी
मन्यमानात् / मन्यमानाद्
मन्यमानाभ्याम्
मन्यमानेभ्यः
षष्ठी
मन्यमानस्य
मन्यमानयोः
मन्यमानानाम्
सप्तमी
मन्यमाने
मन्यमानयोः
मन्यमानेषु
 
एक
द्वि
बहु
प्रथमा
मन्यमानः
मन्यमानौ
मन्यमानाः
सम्बोधन
मन्यमान
मन्यमानौ
मन्यमानाः
द्वितीया
मन्यमानम्
मन्यमानौ
मन्यमानान्
तृतीया
मन्यमानेन
मन्यमानाभ्याम्
मन्यमानैः
चतुर्थी
मन्यमानाय
मन्यमानाभ्याम्
मन्यमानेभ्यः
पञ्चमी
मन्यमानात् / मन्यमानाद्
मन्यमानाभ्याम्
मन्यमानेभ्यः
षष्ठी
मन्यमानस्य
मन्यमानयोः
मन्यमानानाम्
सप्तमी
मन्यमाने
मन्यमानयोः
मन्यमानेषु


अन्याः