मन्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दित्री
मन्दित्र्यौ
मन्दित्र्यः
सम्बोधन
मन्दित्रि
मन्दित्र्यौ
मन्दित्र्यः
द्वितीया
मन्दित्रीम्
मन्दित्र्यौ
मन्दित्रीः
तृतीया
मन्दित्र्या
मन्दित्रीभ्याम्
मन्दित्रीभिः
चतुर्थी
मन्दित्र्यै
मन्दित्रीभ्याम्
मन्दित्रीभ्यः
पञ्चमी
मन्दित्र्याः
मन्दित्रीभ्याम्
मन्दित्रीभ्यः
षष्ठी
मन्दित्र्याः
मन्दित्र्योः
मन्दित्रीणाम्
सप्तमी
मन्दित्र्याम्
मन्दित्र्योः
मन्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
मन्दित्री
मन्दित्र्यौ
मन्दित्र्यः
सम्बोधन
मन्दित्रि
मन्दित्र्यौ
मन्दित्र्यः
द्वितीया
मन्दित्रीम्
मन्दित्र्यौ
मन्दित्रीः
तृतीया
मन्दित्र्या
मन्दित्रीभ्याम्
मन्दित्रीभिः
चतुर्थी
मन्दित्र्यै
मन्दित्रीभ्याम्
मन्दित्रीभ्यः
पञ्चमी
मन्दित्र्याः
मन्दित्रीभ्याम्
मन्दित्रीभ्यः
षष्ठी
मन्दित्र्याः
मन्दित्र्योः
मन्दित्रीणाम्
सप्तमी
मन्दित्र्याम्
मन्दित्र्योः
मन्दित्रीषु


अन्याः