मन्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दितृ
मन्दितृणी
मन्दितॄणि
सम्बोधन
मन्दितः / मन्दितृ
मन्दितृणी
मन्दितॄणि
द्वितीया
मन्दितृ
मन्दितृणी
मन्दितॄणि
तृतीया
मन्दित्रा / मन्दितृणा
मन्दितृभ्याम्
मन्दितृभिः
चतुर्थी
मन्दित्रे / मन्दितृणे
मन्दितृभ्याम्
मन्दितृभ्यः
पञ्चमी
मन्दितुः / मन्दितृणः
मन्दितृभ्याम्
मन्दितृभ्यः
षष्ठी
मन्दितुः / मन्दितृणः
मन्दित्रोः / मन्दितृणोः
मन्दितॄणाम्
सप्तमी
मन्दितरि / मन्दितृणि
मन्दित्रोः / मन्दितृणोः
मन्दितृषु
 
एक
द्वि
बहु
प्रथमा
मन्दितृ
मन्दितृणी
मन्दितॄणि
सम्बोधन
मन्दितः / मन्दितृ
मन्दितृणी
मन्दितॄणि
द्वितीया
मन्दितृ
मन्दितृणी
मन्दितॄणि
तृतीया
मन्दित्रा / मन्दितृणा
मन्दितृभ्याम्
मन्दितृभिः
चतुर्थी
मन्दित्रे / मन्दितृणे
मन्दितृभ्याम्
मन्दितृभ्यः
पञ्चमी
मन्दितुः / मन्दितृणः
मन्दितृभ्याम्
मन्दितृभ्यः
षष्ठी
मन्दितुः / मन्दितृणः
मन्दित्रोः / मन्दितृणोः
मन्दितॄणाम्
सप्तमी
मन्दितरि / मन्दितृणि
मन्दित्रोः / मन्दितृणोः
मन्दितृषु


अन्याः