मन्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दितव्या
मन्दितव्ये
मन्दितव्याः
सम्बोधन
मन्दितव्ये
मन्दितव्ये
मन्दितव्याः
द्वितीया
मन्दितव्याम्
मन्दितव्ये
मन्दितव्याः
तृतीया
मन्दितव्यया
मन्दितव्याभ्याम्
मन्दितव्याभिः
चतुर्थी
मन्दितव्यायै
मन्दितव्याभ्याम्
मन्दितव्याभ्यः
पञ्चमी
मन्दितव्यायाः
मन्दितव्याभ्याम्
मन्दितव्याभ्यः
षष्ठी
मन्दितव्यायाः
मन्दितव्ययोः
मन्दितव्यानाम्
सप्तमी
मन्दितव्यायाम्
मन्दितव्ययोः
मन्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
मन्दितव्या
मन्दितव्ये
मन्दितव्याः
सम्बोधन
मन्दितव्ये
मन्दितव्ये
मन्दितव्याः
द्वितीया
मन्दितव्याम्
मन्दितव्ये
मन्दितव्याः
तृतीया
मन्दितव्यया
मन्दितव्याभ्याम्
मन्दितव्याभिः
चतुर्थी
मन्दितव्यायै
मन्दितव्याभ्याम्
मन्दितव्याभ्यः
पञ्चमी
मन्दितव्यायाः
मन्दितव्याभ्याम्
मन्दितव्याभ्यः
षष्ठी
मन्दितव्यायाः
मन्दितव्ययोः
मन्दितव्यानाम्
सप्तमी
मन्दितव्यायाम्
मन्दितव्ययोः
मन्दितव्यासु


अन्याः