मनुष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मनुष्यः
मनुष्यौ
मनुष्याः
सम्बोधन
मनुष्य
मनुष्यौ
मनुष्याः
द्वितीया
मनुष्यम्
मनुष्यौ
मनुष्यान्
तृतीया
मनुष्येण
मनुष्याभ्याम्
मनुष्यैः
चतुर्थी
मनुष्याय
मनुष्याभ्याम्
मनुष्येभ्यः
पञ्चमी
मनुष्यात् / मनुष्याद्
मनुष्याभ्याम्
मनुष्येभ्यः
षष्ठी
मनुष्यस्य
मनुष्ययोः
मनुष्याणाम्
सप्तमी
मनुष्ये
मनुष्ययोः
मनुष्येषु
 
एक
द्वि
बहु
प्रथमा
मनुष्यः
मनुष्यौ
मनुष्याः
सम्बोधन
मनुष्य
मनुष्यौ
मनुष्याः
द्वितीया
मनुष्यम्
मनुष्यौ
मनुष्यान्
तृतीया
मनुष्येण
मनुष्याभ्याम्
मनुष्यैः
चतुर्थी
मनुष्याय
मनुष्याभ्याम्
मनुष्येभ्यः
पञ्चमी
मनुष्यात् / मनुष्याद्
मनुष्याभ्याम्
मनुष्येभ्यः
षष्ठी
मनुष्यस्य
मनुष्ययोः
मनुष्याणाम्
सप्तमी
मनुष्ये
मनुष्ययोः
मनुष्येषु


अन्याः