मधुर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मधुरम्
मधुरे
मधुराणि
सम्बोधन
मधुर
मधुरे
मधुराणि
द्वितीया
मधुरम्
मधुरे
मधुराणि
तृतीया
मधुरेण
मधुराभ्याम्
मधुरैः
चतुर्थी
मधुराय
मधुराभ्याम्
मधुरेभ्यः
पञ्चमी
मधुरात् / मधुराद्
मधुराभ्याम्
मधुरेभ्यः
षष्ठी
मधुरस्य
मधुरयोः
मधुराणाम्
सप्तमी
मधुरे
मधुरयोः
मधुरेषु
 
एक
द्वि
बहु
प्रथमा
मधुरम्
मधुरे
मधुराणि
सम्बोधन
मधुर
मधुरे
मधुराणि
द्वितीया
मधुरम्
मधुरे
मधुराणि
तृतीया
मधुरेण
मधुराभ्याम्
मधुरैः
चतुर्थी
मधुराय
मधुराभ्याम्
मधुरेभ्यः
पञ्चमी
मधुरात् / मधुराद्
मधुराभ्याम्
मधुरेभ्यः
षष्ठी
मधुरस्य
मधुरयोः
मधुराणाम्
सप्तमी
मधुरे
मधुरयोः
मधुरेषु


अन्याः