मत्स्यगन्धा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मत्स्यगन्धा
मत्स्यगन्धे
मत्स्यगन्धाः
सम्बोधन
मत्स्यगन्धे
मत्स्यगन्धे
मत्स्यगन्धाः
द्वितीया
मत्स्यगन्धाम्
मत्स्यगन्धे
मत्स्यगन्धाः
तृतीया
मत्स्यगन्धया
मत्स्यगन्धाभ्याम्
मत्स्यगन्धाभिः
चतुर्थी
मत्स्यगन्धायै
मत्स्यगन्धाभ्याम्
मत्स्यगन्धाभ्यः
पञ्चमी
मत्स्यगन्धायाः
मत्स्यगन्धाभ्याम्
मत्स्यगन्धाभ्यः
षष्ठी
मत्स्यगन्धायाः
मत्स्यगन्धयोः
मत्स्यगन्धानाम्
सप्तमी
मत्स्यगन्धायाम्
मत्स्यगन्धयोः
मत्स्यगन्धासु
 
एक
द्वि
बहु
प्रथमा
मत्स्यगन्धा
मत्स्यगन्धे
मत्स्यगन्धाः
सम्बोधन
मत्स्यगन्धे
मत्स्यगन्धे
मत्स्यगन्धाः
द्वितीया
मत्स्यगन्धाम्
मत्स्यगन्धे
मत्स्यगन्धाः
तृतीया
मत्स्यगन्धया
मत्स्यगन्धाभ्याम्
मत्स्यगन्धाभिः
चतुर्थी
मत्स्यगन्धायै
मत्स्यगन्धाभ्याम्
मत्स्यगन्धाभ्यः
पञ्चमी
मत्स्यगन्धायाः
मत्स्यगन्धाभ्याम्
मत्स्यगन्धाभ्यः
षष्ठी
मत्स्यगन्धायाः
मत्स्यगन्धयोः
मत्स्यगन्धानाम्
सप्तमी
मत्स्यगन्धायाम्
मत्स्यगन्धयोः
मत्स्यगन्धासु