मत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मतः
मतौ
मताः
सम्बोधन
मत
मतौ
मताः
द्वितीया
मतम्
मतौ
मतान्
तृतीया
मतेन
मताभ्याम्
मतैः
चतुर्थी
मताय
मताभ्याम्
मतेभ्यः
पञ्चमी
मतात् / मताद्
मताभ्याम्
मतेभ्यः
षष्ठी
मतस्य
मतयोः
मतानाम्
सप्तमी
मते
मतयोः
मतेषु
 
एक
द्वि
बहु
प्रथमा
मतः
मतौ
मताः
सम्बोधन
मत
मतौ
मताः
द्वितीया
मतम्
मतौ
मतान्
तृतीया
मतेन
मताभ्याम्
मतैः
चतुर्थी
मताय
मताभ्याम्
मतेभ्यः
पञ्चमी
मतात् / मताद्
मताभ्याम्
मतेभ्यः
षष्ठी
मतस्य
मतयोः
मतानाम्
सप्तमी
मते
मतयोः
मतेषु


अन्याः