मण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्डनीयः
मण्डनीयौ
मण्डनीयाः
सम्बोधन
मण्डनीय
मण्डनीयौ
मण्डनीयाः
द्वितीया
मण्डनीयम्
मण्डनीयौ
मण्डनीयान्
तृतीया
मण्डनीयेन
मण्डनीयाभ्याम्
मण्डनीयैः
चतुर्थी
मण्डनीयाय
मण्डनीयाभ्याम्
मण्डनीयेभ्यः
पञ्चमी
मण्डनीयात् / मण्डनीयाद्
मण्डनीयाभ्याम्
मण्डनीयेभ्यः
षष्ठी
मण्डनीयस्य
मण्डनीययोः
मण्डनीयानाम्
सप्तमी
मण्डनीये
मण्डनीययोः
मण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
मण्डनीयः
मण्डनीयौ
मण्डनीयाः
सम्बोधन
मण्डनीय
मण्डनीयौ
मण्डनीयाः
द्वितीया
मण्डनीयम्
मण्डनीयौ
मण्डनीयान्
तृतीया
मण्डनीयेन
मण्डनीयाभ्याम्
मण्डनीयैः
चतुर्थी
मण्डनीयाय
मण्डनीयाभ्याम्
मण्डनीयेभ्यः
पञ्चमी
मण्डनीयात् / मण्डनीयाद्
मण्डनीयाभ्याम्
मण्डनीयेभ्यः
षष्ठी
मण्डनीयस्य
मण्डनीययोः
मण्डनीयानाम्
सप्तमी
मण्डनीये
मण्डनीययोः
मण्डनीयेषु


अन्याः