मण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्डकः
मण्डकौ
मण्डकाः
सम्बोधन
मण्डक
मण्डकौ
मण्डकाः
द्वितीया
मण्डकम्
मण्डकौ
मण्डकान्
तृतीया
मण्डकेन
मण्डकाभ्याम्
मण्डकैः
चतुर्थी
मण्डकाय
मण्डकाभ्याम्
मण्डकेभ्यः
पञ्चमी
मण्डकात् / मण्डकाद्
मण्डकाभ्याम्
मण्डकेभ्यः
षष्ठी
मण्डकस्य
मण्डकयोः
मण्डकानाम्
सप्तमी
मण्डके
मण्डकयोः
मण्डकेषु
 
एक
द्वि
बहु
प्रथमा
मण्डकः
मण्डकौ
मण्डकाः
सम्बोधन
मण्डक
मण्डकौ
मण्डकाः
द्वितीया
मण्डकम्
मण्डकौ
मण्डकान्
तृतीया
मण्डकेन
मण्डकाभ्याम्
मण्डकैः
चतुर्थी
मण्डकाय
मण्डकाभ्याम्
मण्डकेभ्यः
पञ्चमी
मण्डकात् / मण्डकाद्
मण्डकाभ्याम्
मण्डकेभ्यः
षष्ठी
मण्डकस्य
मण्डकयोः
मण्डकानाम्
सप्तमी
मण्डके
मण्डकयोः
मण्डकेषु


अन्याः