मणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मणितः
मणितौ
मणिताः
सम्बोधन
मणित
मणितौ
मणिताः
द्वितीया
मणितम्
मणितौ
मणितान्
तृतीया
मणितेन
मणिताभ्याम्
मणितैः
चतुर्थी
मणिताय
मणिताभ्याम्
मणितेभ्यः
पञ्चमी
मणितात् / मणिताद्
मणिताभ्याम्
मणितेभ्यः
षष्ठी
मणितस्य
मणितयोः
मणितानाम्
सप्तमी
मणिते
मणितयोः
मणितेषु
 
एक
द्वि
बहु
प्रथमा
मणितः
मणितौ
मणिताः
सम्बोधन
मणित
मणितौ
मणिताः
द्वितीया
मणितम्
मणितौ
मणितान्
तृतीया
मणितेन
मणिताभ्याम्
मणितैः
चतुर्थी
मणिताय
मणिताभ्याम्
मणितेभ्यः
पञ्चमी
मणितात् / मणिताद्
मणिताभ्याम्
मणितेभ्यः
षष्ठी
मणितस्य
मणितयोः
मणितानाम्
सप्तमी
मणिते
मणितयोः
मणितेषु


अन्याः