मणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मणिकः
मणिकौ
मणिकाः
सम्बोधन
मणिक
मणिकौ
मणिकाः
द्वितीया
मणिकम्
मणिकौ
मणिकान्
तृतीया
मणिकेन
मणिकाभ्याम्
मणिकैः
चतुर्थी
मणिकाय
मणिकाभ्याम्
मणिकेभ्यः
पञ्चमी
मणिकात् / मणिकाद्
मणिकाभ्याम्
मणिकेभ्यः
षष्ठी
मणिकस्य
मणिकयोः
मणिकानाम्
सप्तमी
मणिके
मणिकयोः
मणिकेषु
 
एक
द्वि
बहु
प्रथमा
मणिकः
मणिकौ
मणिकाः
सम्बोधन
मणिक
मणिकौ
मणिकाः
द्वितीया
मणिकम्
मणिकौ
मणिकान्
तृतीया
मणिकेन
मणिकाभ्याम्
मणिकैः
चतुर्थी
मणिकाय
मणिकाभ्याम्
मणिकेभ्यः
पञ्चमी
मणिकात् / मणिकाद्
मणिकाभ्याम्
मणिकेभ्यः
षष्ठी
मणिकस्य
मणिकयोः
मणिकानाम्
सप्तमी
मणिके
मणिकयोः
मणिकेषु