मठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मठितव्यः
मठितव्यौ
मठितव्याः
सम्बोधन
मठितव्य
मठितव्यौ
मठितव्याः
द्वितीया
मठितव्यम्
मठितव्यौ
मठितव्यान्
तृतीया
मठितव्येन
मठितव्याभ्याम्
मठितव्यैः
चतुर्थी
मठितव्याय
मठितव्याभ्याम्
मठितव्येभ्यः
पञ्चमी
मठितव्यात् / मठितव्याद्
मठितव्याभ्याम्
मठितव्येभ्यः
षष्ठी
मठितव्यस्य
मठितव्ययोः
मठितव्यानाम्
सप्तमी
मठितव्ये
मठितव्ययोः
मठितव्येषु
 
एक
द्वि
बहु
प्रथमा
मठितव्यः
मठितव्यौ
मठितव्याः
सम्बोधन
मठितव्य
मठितव्यौ
मठितव्याः
द्वितीया
मठितव्यम्
मठितव्यौ
मठितव्यान्
तृतीया
मठितव्येन
मठितव्याभ्याम्
मठितव्यैः
चतुर्थी
मठितव्याय
मठितव्याभ्याम्
मठितव्येभ्यः
पञ्चमी
मठितव्यात् / मठितव्याद्
मठितव्याभ्याम्
मठितव्येभ्यः
षष्ठी
मठितव्यस्य
मठितव्ययोः
मठितव्यानाम्
सप्तमी
मठितव्ये
मठितव्ययोः
मठितव्येषु


अन्याः