मङ्गित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गित्री
मङ्गित्र्यौ
मङ्गित्र्यः
सम्बोधन
मङ्गित्रि
मङ्गित्र्यौ
मङ्गित्र्यः
द्वितीया
मङ्गित्रीम्
मङ्गित्र्यौ
मङ्गित्रीः
तृतीया
मङ्गित्र्या
मङ्गित्रीभ्याम्
मङ्गित्रीभिः
चतुर्थी
मङ्गित्र्यै
मङ्गित्रीभ्याम्
मङ्गित्रीभ्यः
पञ्चमी
मङ्गित्र्याः
मङ्गित्रीभ्याम्
मङ्गित्रीभ्यः
षष्ठी
मङ्गित्र्याः
मङ्गित्र्योः
मङ्गित्रीणाम्
सप्तमी
मङ्गित्र्याम्
मङ्गित्र्योः
मङ्गित्रीषु
 
एक
द्वि
बहु
प्रथमा
मङ्गित्री
मङ्गित्र्यौ
मङ्गित्र्यः
सम्बोधन
मङ्गित्रि
मङ्गित्र्यौ
मङ्गित्र्यः
द्वितीया
मङ्गित्रीम्
मङ्गित्र्यौ
मङ्गित्रीः
तृतीया
मङ्गित्र्या
मङ्गित्रीभ्याम्
मङ्गित्रीभिः
चतुर्थी
मङ्गित्र्यै
मङ्गित्रीभ्याम्
मङ्गित्रीभ्यः
पञ्चमी
मङ्गित्र्याः
मङ्गित्रीभ्याम्
मङ्गित्रीभ्यः
षष्ठी
मङ्गित्र्याः
मङ्गित्र्योः
मङ्गित्रीणाम्
सप्तमी
मङ्गित्र्याम्
मङ्गित्र्योः
मङ्गित्रीषु


अन्याः