मङ्गितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गितवत् / मङ्गितवद्
मङ्गितवती
मङ्गितवन्ति
सम्बोधन
मङ्गितवत् / मङ्गितवद्
मङ्गितवती
मङ्गितवन्ति
द्वितीया
मङ्गितवत् / मङ्गितवद्
मङ्गितवती
मङ्गितवन्ति
तृतीया
मङ्गितवता
मङ्गितवद्भ्याम्
मङ्गितवद्भिः
चतुर्थी
मङ्गितवते
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
पञ्चमी
मङ्गितवतः
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
षष्ठी
मङ्गितवतः
मङ्गितवतोः
मङ्गितवताम्
सप्तमी
मङ्गितवति
मङ्गितवतोः
मङ्गितवत्सु
 
एक
द्वि
बहु
प्रथमा
मङ्गितवत् / मङ्गितवद्
मङ्गितवती
मङ्गितवन्ति
सम्बोधन
मङ्गितवत् / मङ्गितवद्
मङ्गितवती
मङ्गितवन्ति
द्वितीया
मङ्गितवत् / मङ्गितवद्
मङ्गितवती
मङ्गितवन्ति
तृतीया
मङ्गितवता
मङ्गितवद्भ्याम्
मङ्गितवद्भिः
चतुर्थी
मङ्गितवते
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
पञ्चमी
मङ्गितवतः
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
षष्ठी
मङ्गितवतः
मङ्गितवतोः
मङ्गितवताम्
सप्तमी
मङ्गितवति
मङ्गितवतोः
मङ्गितवत्सु


अन्याः