मङ्गन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गन्ती
मङ्गन्त्यौ
मङ्गन्त्यः
सम्बोधन
मङ्गन्ति
मङ्गन्त्यौ
मङ्गन्त्यः
द्वितीया
मङ्गन्तीम्
मङ्गन्त्यौ
मङ्गन्तीः
तृतीया
मङ्गन्त्या
मङ्गन्तीभ्याम्
मङ्गन्तीभिः
चतुर्थी
मङ्गन्त्यै
मङ्गन्तीभ्याम्
मङ्गन्तीभ्यः
पञ्चमी
मङ्गन्त्याः
मङ्गन्तीभ्याम्
मङ्गन्तीभ्यः
षष्ठी
मङ्गन्त्याः
मङ्गन्त्योः
मङ्गन्तीनाम्
सप्तमी
मङ्गन्त्याम्
मङ्गन्त्योः
मङ्गन्तीषु
 
एक
द्वि
बहु
प्रथमा
मङ्गन्ती
मङ्गन्त्यौ
मङ्गन्त्यः
सम्बोधन
मङ्गन्ति
मङ्गन्त्यौ
मङ्गन्त्यः
द्वितीया
मङ्गन्तीम्
मङ्गन्त्यौ
मङ्गन्तीः
तृतीया
मङ्गन्त्या
मङ्गन्तीभ्याम्
मङ्गन्तीभिः
चतुर्थी
मङ्गन्त्यै
मङ्गन्तीभ्याम्
मङ्गन्तीभ्यः
पञ्चमी
मङ्गन्त्याः
मङ्गन्तीभ्याम्
मङ्गन्तीभ्यः
षष्ठी
मङ्गन्त्याः
मङ्गन्त्योः
मङ्गन्तीनाम्
सप्तमी
मङ्गन्त्याम्
मङ्गन्त्योः
मङ्गन्तीषु