मङ्गत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गत् / मङ्गद्
मङ्गन्ती
मङ्गन्ति
सम्बोधन
मङ्गत् / मङ्गद्
मङ्गन्ती
मङ्गन्ति
द्वितीया
मङ्गत् / मङ्गद्
मङ्गन्ती
मङ्गन्ति
तृतीया
मङ्गता
मङ्गद्भ्याम्
मङ्गद्भिः
चतुर्थी
मङ्गते
मङ्गद्भ्याम्
मङ्गद्भ्यः
पञ्चमी
मङ्गतः
मङ्गद्भ्याम्
मङ्गद्भ्यः
षष्ठी
मङ्गतः
मङ्गतोः
मङ्गताम्
सप्तमी
मङ्गति
मङ्गतोः
मङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
मङ्गत् / मङ्गद्
मङ्गन्ती
मङ्गन्ति
सम्बोधन
मङ्गत् / मङ्गद्
मङ्गन्ती
मङ्गन्ति
द्वितीया
मङ्गत् / मङ्गद्
मङ्गन्ती
मङ्गन्ति
तृतीया
मङ्गता
मङ्गद्भ्याम्
मङ्गद्भिः
चतुर्थी
मङ्गते
मङ्गद्भ्याम्
मङ्गद्भ्यः
पञ्चमी
मङ्गतः
मङ्गद्भ्याम्
मङ्गद्भ्यः
षष्ठी
मङ्गतः
मङ्गतोः
मङ्गताम्
सप्तमी
मङ्गति
मङ्गतोः
मङ्गत्सु


अन्याः