मङ्गत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गन्
मङ्गन्तौ
मङ्गन्तः
सम्बोधन
मङ्गन्
मङ्गन्तौ
मङ्गन्तः
द्वितीया
मङ्गन्तम्
मङ्गन्तौ
मङ्गतः
तृतीया
मङ्गता
मङ्गद्भ्याम्
मङ्गद्भिः
चतुर्थी
मङ्गते
मङ्गद्भ्याम्
मङ्गद्भ्यः
पञ्चमी
मङ्गतः
मङ्गद्भ्याम्
मङ्गद्भ्यः
षष्ठी
मङ्गतः
मङ्गतोः
मङ्गताम्
सप्तमी
मङ्गति
मङ्गतोः
मङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
मङ्गन्
मङ्गन्तौ
मङ्गन्तः
सम्बोधन
मङ्गन्
मङ्गन्तौ
मङ्गन्तः
द्वितीया
मङ्गन्तम्
मङ्गन्तौ
मङ्गतः
तृतीया
मङ्गता
मङ्गद्भ्याम्
मङ्गद्भिः
चतुर्थी
मङ्गते
मङ्गद्भ्याम्
मङ्गद्भ्यः
पञ्चमी
मङ्गतः
मङ्गद्भ्याम्
मङ्गद्भ्यः
षष्ठी
मङ्गतः
मङ्गतोः
मङ्गताम्
सप्तमी
मङ्गति
मङ्गतोः
मङ्गत्सु


अन्याः