मङ्गक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गकः
मङ्गकौ
मङ्गकाः
सम्बोधन
मङ्गक
मङ्गकौ
मङ्गकाः
द्वितीया
मङ्गकम्
मङ्गकौ
मङ्गकान्
तृतीया
मङ्गकेन
मङ्गकाभ्याम्
मङ्गकैः
चतुर्थी
मङ्गकाय
मङ्गकाभ्याम्
मङ्गकेभ्यः
पञ्चमी
मङ्गकात् / मङ्गकाद्
मङ्गकाभ्याम्
मङ्गकेभ्यः
षष्ठी
मङ्गकस्य
मङ्गकयोः
मङ्गकानाम्
सप्तमी
मङ्गके
मङ्गकयोः
मङ्गकेषु
 
एक
द्वि
बहु
प्रथमा
मङ्गकः
मङ्गकौ
मङ्गकाः
सम्बोधन
मङ्गक
मङ्गकौ
मङ्गकाः
द्वितीया
मङ्गकम्
मङ्गकौ
मङ्गकान्
तृतीया
मङ्गकेन
मङ्गकाभ्याम्
मङ्गकैः
चतुर्थी
मङ्गकाय
मङ्गकाभ्याम्
मङ्गकेभ्यः
पञ्चमी
मङ्गकात् / मङ्गकाद्
मङ्गकाभ्याम्
मङ्गकेभ्यः
षष्ठी
मङ्गकस्य
मङ्गकयोः
मङ्गकानाम्
सप्तमी
मङ्गके
मङ्गकयोः
मङ्गकेषु


अन्याः