मङ्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्कितव्यः
मङ्कितव्यौ
मङ्कितव्याः
सम्बोधन
मङ्कितव्य
मङ्कितव्यौ
मङ्कितव्याः
द्वितीया
मङ्कितव्यम्
मङ्कितव्यौ
मङ्कितव्यान्
तृतीया
मङ्कितव्येन
मङ्कितव्याभ्याम्
मङ्कितव्यैः
चतुर्थी
मङ्कितव्याय
मङ्कितव्याभ्याम्
मङ्कितव्येभ्यः
पञ्चमी
मङ्कितव्यात् / मङ्कितव्याद्
मङ्कितव्याभ्याम्
मङ्कितव्येभ्यः
षष्ठी
मङ्कितव्यस्य
मङ्कितव्ययोः
मङ्कितव्यानाम्
सप्तमी
मङ्कितव्ये
मङ्कितव्ययोः
मङ्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
मङ्कितव्यः
मङ्कितव्यौ
मङ्कितव्याः
सम्बोधन
मङ्कितव्य
मङ्कितव्यौ
मङ्कितव्याः
द्वितीया
मङ्कितव्यम्
मङ्कितव्यौ
मङ्कितव्यान्
तृतीया
मङ्कितव्येन
मङ्कितव्याभ्याम्
मङ्कितव्यैः
चतुर्थी
मङ्कितव्याय
मङ्कितव्याभ्याम्
मङ्कितव्येभ्यः
पञ्चमी
मङ्कितव्यात् / मङ्कितव्याद्
मङ्कितव्याभ्याम्
मङ्कितव्येभ्यः
षष्ठी
मङ्कितव्यस्य
मङ्कितव्ययोः
मङ्कितव्यानाम्
सप्तमी
मङ्कितव्ये
मङ्कितव्ययोः
मङ्कितव्येषु


अन्याः