मंहयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मंहयितव्यः
मंहयितव्यौ
मंहयितव्याः
सम्बोधन
मंहयितव्य
मंहयितव्यौ
मंहयितव्याः
द्वितीया
मंहयितव्यम्
मंहयितव्यौ
मंहयितव्यान्
तृतीया
मंहयितव्येन
मंहयितव्याभ्याम्
मंहयितव्यैः
चतुर्थी
मंहयितव्याय
मंहयितव्याभ्याम्
मंहयितव्येभ्यः
पञ्चमी
मंहयितव्यात् / मंहयितव्याद्
मंहयितव्याभ्याम्
मंहयितव्येभ्यः
षष्ठी
मंहयितव्यस्य
मंहयितव्ययोः
मंहयितव्यानाम्
सप्तमी
मंहयितव्ये
मंहयितव्ययोः
मंहयितव्येषु
 
एक
द्वि
बहु
प्रथमा
मंहयितव्यः
मंहयितव्यौ
मंहयितव्याः
सम्बोधन
मंहयितव्य
मंहयितव्यौ
मंहयितव्याः
द्वितीया
मंहयितव्यम्
मंहयितव्यौ
मंहयितव्यान्
तृतीया
मंहयितव्येन
मंहयितव्याभ्याम्
मंहयितव्यैः
चतुर्थी
मंहयितव्याय
मंहयितव्याभ्याम्
मंहयितव्येभ्यः
पञ्चमी
मंहयितव्यात् / मंहयितव्याद्
मंहयितव्याभ्याम्
मंहयितव्येभ्यः
षष्ठी
मंहयितव्यस्य
मंहयितव्ययोः
मंहयितव्यानाम्
सप्तमी
मंहयितव्ये
मंहयितव्ययोः
मंहयितव्येषु


अन्याः