मंहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मंहनीयः
मंहनीयौ
मंहनीयाः
सम्बोधन
मंहनीय
मंहनीयौ
मंहनीयाः
द्वितीया
मंहनीयम्
मंहनीयौ
मंहनीयान्
तृतीया
मंहनीयेन
मंहनीयाभ्याम्
मंहनीयैः
चतुर्थी
मंहनीयाय
मंहनीयाभ्याम्
मंहनीयेभ्यः
पञ्चमी
मंहनीयात् / मंहनीयाद्
मंहनीयाभ्याम्
मंहनीयेभ्यः
षष्ठी
मंहनीयस्य
मंहनीययोः
मंहनीयानाम्
सप्तमी
मंहनीये
मंहनीययोः
मंहनीयेषु
 
एक
द्वि
बहु
प्रथमा
मंहनीयः
मंहनीयौ
मंहनीयाः
सम्बोधन
मंहनीय
मंहनीयौ
मंहनीयाः
द्वितीया
मंहनीयम्
मंहनीयौ
मंहनीयान्
तृतीया
मंहनीयेन
मंहनीयाभ्याम्
मंहनीयैः
चतुर्थी
मंहनीयाय
मंहनीयाभ्याम्
मंहनीयेभ्यः
पञ्चमी
मंहनीयात् / मंहनीयाद्
मंहनीयाभ्याम्
मंहनीयेभ्यः
षष्ठी
मंहनीयस्य
मंहनीययोः
मंहनीयानाम्
सप्तमी
मंहनीये
मंहनीययोः
मंहनीयेषु


अन्याः