भ्लेषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लेषितः
भ्लेषितौ
भ्लेषिताः
सम्बोधन
भ्लेषित
भ्लेषितौ
भ्लेषिताः
द्वितीया
भ्लेषितम्
भ्लेषितौ
भ्लेषितान्
तृतीया
भ्लेषितेन
भ्लेषिताभ्याम्
भ्लेषितैः
चतुर्थी
भ्लेषिताय
भ्लेषिताभ्याम्
भ्लेषितेभ्यः
पञ्चमी
भ्लेषितात् / भ्लेषिताद्
भ्लेषिताभ्याम्
भ्लेषितेभ्यः
षष्ठी
भ्लेषितस्य
भ्लेषितयोः
भ्लेषितानाम्
सप्तमी
भ्लेषिते
भ्लेषितयोः
भ्लेषितेषु
 
एक
द्वि
बहु
प्रथमा
भ्लेषितः
भ्लेषितौ
भ्लेषिताः
सम्बोधन
भ्लेषित
भ्लेषितौ
भ्लेषिताः
द्वितीया
भ्लेषितम्
भ्लेषितौ
भ्लेषितान्
तृतीया
भ्लेषितेन
भ्लेषिताभ्याम्
भ्लेषितैः
चतुर्थी
भ्लेषिताय
भ्लेषिताभ्याम्
भ्लेषितेभ्यः
पञ्चमी
भ्लेषितात् / भ्लेषिताद्
भ्लेषिताभ्याम्
भ्लेषितेभ्यः
षष्ठी
भ्लेषितस्य
भ्लेषितयोः
भ्लेषितानाम्
सप्तमी
भ्लेषिते
भ्लेषितयोः
भ्लेषितेषु


अन्याः