भ्लेषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लेषमाणः
भ्लेषमाणौ
भ्लेषमाणाः
सम्बोधन
भ्लेषमाण
भ्लेषमाणौ
भ्लेषमाणाः
द्वितीया
भ्लेषमाणम्
भ्लेषमाणौ
भ्लेषमाणान्
तृतीया
भ्लेषमाणेन
भ्लेषमाणाभ्याम्
भ्लेषमाणैः
चतुर्थी
भ्लेषमाणाय
भ्लेषमाणाभ्याम्
भ्लेषमाणेभ्यः
पञ्चमी
भ्लेषमाणात् / भ्लेषमाणाद्
भ्लेषमाणाभ्याम्
भ्लेषमाणेभ्यः
षष्ठी
भ्लेषमाणस्य
भ्लेषमाणयोः
भ्लेषमाणानाम्
सप्तमी
भ्लेषमाणे
भ्लेषमाणयोः
भ्लेषमाणेषु
 
एक
द्वि
बहु
प्रथमा
भ्लेषमाणः
भ्लेषमाणौ
भ्लेषमाणाः
सम्बोधन
भ्लेषमाण
भ्लेषमाणौ
भ्लेषमाणाः
द्वितीया
भ्लेषमाणम्
भ्लेषमाणौ
भ्लेषमाणान्
तृतीया
भ्लेषमाणेन
भ्लेषमाणाभ्याम्
भ्लेषमाणैः
चतुर्थी
भ्लेषमाणाय
भ्लेषमाणाभ्याम्
भ्लेषमाणेभ्यः
पञ्चमी
भ्लेषमाणात् / भ्लेषमाणाद्
भ्लेषमाणाभ्याम्
भ्लेषमाणेभ्यः
षष्ठी
भ्लेषमाणस्य
भ्लेषमाणयोः
भ्लेषमाणानाम्
सप्तमी
भ्लेषमाणे
भ्लेषमाणयोः
भ्लेषमाणेषु


अन्याः