भ्लाशमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लाशमानः
भ्लाशमानौ
भ्लाशमानाः
सम्बोधन
भ्लाशमान
भ्लाशमानौ
भ्लाशमानाः
द्वितीया
भ्लाशमानम्
भ्लाशमानौ
भ्लाशमानान्
तृतीया
भ्लाशमानेन
भ्लाशमानाभ्याम्
भ्लाशमानैः
चतुर्थी
भ्लाशमानाय
भ्लाशमानाभ्याम्
भ्लाशमानेभ्यः
पञ्चमी
भ्लाशमानात् / भ्लाशमानाद्
भ्लाशमानाभ्याम्
भ्लाशमानेभ्यः
षष्ठी
भ्लाशमानस्य
भ्लाशमानयोः
भ्लाशमानानाम्
सप्तमी
भ्लाशमाने
भ्लाशमानयोः
भ्लाशमानेषु
 
एक
द्वि
बहु
प्रथमा
भ्लाशमानः
भ्लाशमानौ
भ्लाशमानाः
सम्बोधन
भ्लाशमान
भ्लाशमानौ
भ्लाशमानाः
द्वितीया
भ्लाशमानम्
भ्लाशमानौ
भ्लाशमानान्
तृतीया
भ्लाशमानेन
भ्लाशमानाभ्याम्
भ्लाशमानैः
चतुर्थी
भ्लाशमानाय
भ्लाशमानाभ्याम्
भ्लाशमानेभ्यः
पञ्चमी
भ्लाशमानात् / भ्लाशमानाद्
भ्लाशमानाभ्याम्
भ्लाशमानेभ्यः
षष्ठी
भ्लाशमानस्य
भ्लाशमानयोः
भ्लाशमानानाम्
सप्तमी
भ्लाशमाने
भ्लाशमानयोः
भ्लाशमानेषु


अन्याः